Declension table of ?duḥkhātmakā

Deva

FeminineSingularDualPlural
Nominativeduḥkhātmakā duḥkhātmake duḥkhātmakāḥ
Vocativeduḥkhātmake duḥkhātmake duḥkhātmakāḥ
Accusativeduḥkhātmakām duḥkhātmake duḥkhātmakāḥ
Instrumentalduḥkhātmakayā duḥkhātmakābhyām duḥkhātmakābhiḥ
Dativeduḥkhātmakāyai duḥkhātmakābhyām duḥkhātmakābhyaḥ
Ablativeduḥkhātmakāyāḥ duḥkhātmakābhyām duḥkhātmakābhyaḥ
Genitiveduḥkhātmakāyāḥ duḥkhātmakayoḥ duḥkhātmakānām
Locativeduḥkhātmakāyām duḥkhātmakayoḥ duḥkhātmakāsu

Adverb -duḥkhātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria