Declension table of ?duḥkhātmaka

Deva

NeuterSingularDualPlural
Nominativeduḥkhātmakam duḥkhātmake duḥkhātmakāni
Vocativeduḥkhātmaka duḥkhātmake duḥkhātmakāni
Accusativeduḥkhātmakam duḥkhātmake duḥkhātmakāni
Instrumentalduḥkhātmakena duḥkhātmakābhyām duḥkhātmakaiḥ
Dativeduḥkhātmakāya duḥkhātmakābhyām duḥkhātmakebhyaḥ
Ablativeduḥkhātmakāt duḥkhātmakābhyām duḥkhātmakebhyaḥ
Genitiveduḥkhātmakasya duḥkhātmakayoḥ duḥkhātmakānām
Locativeduḥkhātmake duḥkhātmakayoḥ duḥkhātmakeṣu

Compound duḥkhātmaka -

Adverb -duḥkhātmakam -duḥkhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria