Declension table of ?duḥkhātīta

Deva

MasculineSingularDualPlural
Nominativeduḥkhātītaḥ duḥkhātītau duḥkhātītāḥ
Vocativeduḥkhātīta duḥkhātītau duḥkhātītāḥ
Accusativeduḥkhātītam duḥkhātītau duḥkhātītān
Instrumentalduḥkhātītena duḥkhātītābhyām duḥkhātītaiḥ duḥkhātītebhiḥ
Dativeduḥkhātītāya duḥkhātītābhyām duḥkhātītebhyaḥ
Ablativeduḥkhātītāt duḥkhātītābhyām duḥkhātītebhyaḥ
Genitiveduḥkhātītasya duḥkhātītayoḥ duḥkhātītānām
Locativeduḥkhātīte duḥkhātītayoḥ duḥkhātīteṣu

Compound duḥkhātīta -

Adverb -duḥkhātītam -duḥkhātītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria