Declension table of ?duḥkhānvita

Deva

MasculineSingularDualPlural
Nominativeduḥkhānvitaḥ duḥkhānvitau duḥkhānvitāḥ
Vocativeduḥkhānvita duḥkhānvitau duḥkhānvitāḥ
Accusativeduḥkhānvitam duḥkhānvitau duḥkhānvitān
Instrumentalduḥkhānvitena duḥkhānvitābhyām duḥkhānvitaiḥ duḥkhānvitebhiḥ
Dativeduḥkhānvitāya duḥkhānvitābhyām duḥkhānvitebhyaḥ
Ablativeduḥkhānvitāt duḥkhānvitābhyām duḥkhānvitebhyaḥ
Genitiveduḥkhānvitasya duḥkhānvitayoḥ duḥkhānvitānām
Locativeduḥkhānvite duḥkhānvitayoḥ duḥkhānviteṣu

Compound duḥkhānvita -

Adverb -duḥkhānvitam -duḥkhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria