Declension table of ?duḥkhālīḍha

Deva

MasculineSingularDualPlural
Nominativeduḥkhālīḍhaḥ duḥkhālīḍhau duḥkhālīḍhāḥ
Vocativeduḥkhālīḍha duḥkhālīḍhau duḥkhālīḍhāḥ
Accusativeduḥkhālīḍham duḥkhālīḍhau duḥkhālīḍhān
Instrumentalduḥkhālīḍhena duḥkhālīḍhābhyām duḥkhālīḍhaiḥ duḥkhālīḍhebhiḥ
Dativeduḥkhālīḍhāya duḥkhālīḍhābhyām duḥkhālīḍhebhyaḥ
Ablativeduḥkhālīḍhāt duḥkhālīḍhābhyām duḥkhālīḍhebhyaḥ
Genitiveduḥkhālīḍhasya duḥkhālīḍhayoḥ duḥkhālīḍhānām
Locativeduḥkhālīḍhe duḥkhālīḍhayoḥ duḥkhālīḍheṣu

Compound duḥkhālīḍha -

Adverb -duḥkhālīḍham -duḥkhālīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria