Declension table of ?duḥkhākulā

Deva

FeminineSingularDualPlural
Nominativeduḥkhākulā duḥkhākule duḥkhākulāḥ
Vocativeduḥkhākule duḥkhākule duḥkhākulāḥ
Accusativeduḥkhākulām duḥkhākule duḥkhākulāḥ
Instrumentalduḥkhākulayā duḥkhākulābhyām duḥkhākulābhiḥ
Dativeduḥkhākulāyai duḥkhākulābhyām duḥkhākulābhyaḥ
Ablativeduḥkhākulāyāḥ duḥkhākulābhyām duḥkhākulābhyaḥ
Genitiveduḥkhākulāyāḥ duḥkhākulayoḥ duḥkhākulānām
Locativeduḥkhākulāyām duḥkhākulayoḥ duḥkhākulāsu

Adverb -duḥkhākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria