Declension table of ?duḥkhākara

Deva

MasculineSingularDualPlural
Nominativeduḥkhākaraḥ duḥkhākarau duḥkhākarāḥ
Vocativeduḥkhākara duḥkhākarau duḥkhākarāḥ
Accusativeduḥkhākaram duḥkhākarau duḥkhākarān
Instrumentalduḥkhākareṇa duḥkhākarābhyām duḥkhākaraiḥ duḥkhākarebhiḥ
Dativeduḥkhākarāya duḥkhākarābhyām duḥkhākarebhyaḥ
Ablativeduḥkhākarāt duḥkhākarābhyām duḥkhākarebhyaḥ
Genitiveduḥkhākarasya duḥkhākarayoḥ duḥkhākarāṇām
Locativeduḥkhākare duḥkhākarayoḥ duḥkhākareṣu

Compound duḥkhākara -

Adverb -duḥkhākaram -duḥkhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria