Declension table of ?duḥkhācāra

Deva

MasculineSingularDualPlural
Nominativeduḥkhācāraḥ duḥkhācārau duḥkhācārāḥ
Vocativeduḥkhācāra duḥkhācārau duḥkhācārāḥ
Accusativeduḥkhācāram duḥkhācārau duḥkhācārān
Instrumentalduḥkhācāreṇa duḥkhācārābhyām duḥkhācāraiḥ duḥkhācārebhiḥ
Dativeduḥkhācārāya duḥkhācārābhyām duḥkhācārebhyaḥ
Ablativeduḥkhācārāt duḥkhācārābhyām duḥkhācārebhyaḥ
Genitiveduḥkhācārasya duḥkhācārayoḥ duḥkhācārāṇām
Locativeduḥkhācāre duḥkhācārayoḥ duḥkhācāreṣu

Compound duḥkhācāra -

Adverb -duḥkhācāram -duḥkhācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria