Declension table of ?duḥkhābhijñā

Deva

FeminineSingularDualPlural
Nominativeduḥkhābhijñā duḥkhābhijñe duḥkhābhijñāḥ
Vocativeduḥkhābhijñe duḥkhābhijñe duḥkhābhijñāḥ
Accusativeduḥkhābhijñām duḥkhābhijñe duḥkhābhijñāḥ
Instrumentalduḥkhābhijñayā duḥkhābhijñābhyām duḥkhābhijñābhiḥ
Dativeduḥkhābhijñāyai duḥkhābhijñābhyām duḥkhābhijñābhyaḥ
Ablativeduḥkhābhijñāyāḥ duḥkhābhijñābhyām duḥkhābhijñābhyaḥ
Genitiveduḥkhābhijñāyāḥ duḥkhābhijñayoḥ duḥkhābhijñānām
Locativeduḥkhābhijñāyām duḥkhābhijñayoḥ duḥkhābhijñāsu

Adverb -duḥkhābhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria