Declension table of ?duḥṣuptā

Deva

FeminineSingularDualPlural
Nominativeduḥṣuptā duḥṣupte duḥṣuptāḥ
Vocativeduḥṣupte duḥṣupte duḥṣuptāḥ
Accusativeduḥṣuptām duḥṣupte duḥṣuptāḥ
Instrumentalduḥṣuptayā duḥṣuptābhyām duḥṣuptābhiḥ
Dativeduḥṣuptāyai duḥṣuptābhyām duḥṣuptābhyaḥ
Ablativeduḥṣuptāyāḥ duḥṣuptābhyām duḥṣuptābhyaḥ
Genitiveduḥṣuptāyāḥ duḥṣuptayoḥ duḥṣuptānām
Locativeduḥṣuptāyām duḥṣuptayoḥ duḥṣuptāsu

Adverb -duḥṣuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria