Declension table of ?duḥṣupta

Deva

NeuterSingularDualPlural
Nominativeduḥṣuptam duḥṣupte duḥṣuptāni
Vocativeduḥṣupta duḥṣupte duḥṣuptāni
Accusativeduḥṣuptam duḥṣupte duḥṣuptāni
Instrumentalduḥṣuptena duḥṣuptābhyām duḥṣuptaiḥ
Dativeduḥṣuptāya duḥṣuptābhyām duḥṣuptebhyaḥ
Ablativeduḥṣuptāt duḥṣuptābhyām duḥṣuptebhyaḥ
Genitiveduḥṣuptasya duḥṣuptayoḥ duḥṣuptānām
Locativeduḥṣupte duḥṣuptayoḥ duḥṣupteṣu

Compound duḥṣupta -

Adverb -duḥṣuptam -duḥṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria