Declension table of ?duḥṣamā

Deva

FeminineSingularDualPlural
Nominativeduḥṣamā duḥṣame duḥṣamāḥ
Vocativeduḥṣame duḥṣame duḥṣamāḥ
Accusativeduḥṣamām duḥṣame duḥṣamāḥ
Instrumentalduḥṣamayā duḥṣamābhyām duḥṣamābhiḥ
Dativeduḥṣamāyai duḥṣamābhyām duḥṣamābhyaḥ
Ablativeduḥṣamāyāḥ duḥṣamābhyām duḥṣamābhyaḥ
Genitiveduḥṣamāyāḥ duḥṣamayoḥ duḥṣamāṇām
Locativeduḥṣamāyām duḥṣamayoḥ duḥṣamāsu

Adverb -duḥṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria