Declension table of ?duḥṣaha

Deva

NeuterSingularDualPlural
Nominativeduḥṣaham duḥṣahe duḥṣahāṇi
Vocativeduḥṣaha duḥṣahe duḥṣahāṇi
Accusativeduḥṣaham duḥṣahe duḥṣahāṇi
Instrumentalduḥṣaheṇa duḥṣahābhyām duḥṣahaiḥ
Dativeduḥṣahāya duḥṣahābhyām duḥṣahebhyaḥ
Ablativeduḥṣahāt duḥṣahābhyām duḥṣahebhyaḥ
Genitiveduḥṣahasya duḥṣahayoḥ duḥṣahāṇām
Locativeduḥṣahe duḥṣahayoḥ duḥṣaheṣu

Compound duḥṣaha -

Adverb -duḥṣaham -duḥṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria