Declension table of ?duḥṣṭuti

Deva

FeminineSingularDualPlural
Nominativeduḥṣṭutiḥ duḥṣṭutī duḥṣṭutayaḥ
Vocativeduḥṣṭute duḥṣṭutī duḥṣṭutayaḥ
Accusativeduḥṣṭutim duḥṣṭutī duḥṣṭutīḥ
Instrumentalduḥṣṭutyā duḥṣṭutibhyām duḥṣṭutibhiḥ
Dativeduḥṣṭutyai duḥṣṭutaye duḥṣṭutibhyām duḥṣṭutibhyaḥ
Ablativeduḥṣṭutyāḥ duḥṣṭuteḥ duḥṣṭutibhyām duḥṣṭutibhyaḥ
Genitiveduḥṣṭutyāḥ duḥṣṭuteḥ duḥṣṭutyoḥ duḥṣṭutīnām
Locativeduḥṣṭutyām duḥṣṭutau duḥṣṭutyoḥ duḥṣṭutiṣu

Compound duḥṣṭuti -

Adverb -duḥṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria