Declension table of ?duḥṣṭhu_ā

Deva

FeminineSingularDualPlural
Nominativeduḥṣṭhu_ā duḥṣṭhu_e duḥṣṭhu_āḥ
Vocativeduḥṣṭhu_e duḥṣṭhu_e duḥṣṭhu_āḥ
Accusativeduḥṣṭhu_ām duḥṣṭhu_e duḥṣṭhu_āḥ
Instrumentalduḥṣṭhu_ayā duḥṣṭhu_ābhyām duḥṣṭhu_ābhiḥ
Dativeduḥṣṭhu_āyai duḥṣṭhu_ābhyām duḥṣṭhu_ābhyaḥ
Ablativeduḥṣṭhu_āyāḥ duḥṣṭhu_ābhyām duḥṣṭhu_ābhyaḥ
Genitiveduḥṣṭhu_āyāḥ duḥṣṭhu_ayoḥ duḥṣṭhu_ānām
Locativeduḥṣṭhu_āyām duḥṣṭhu_ayoḥ duḥṣṭhu_āsu

Adverb -duḥṣṭhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria