Declension table of ?drūṇa

Deva

MasculineSingularDualPlural
Nominativedrūṇaḥ drūṇau drūṇāḥ
Vocativedrūṇa drūṇau drūṇāḥ
Accusativedrūṇam drūṇau drūṇān
Instrumentaldrūṇena drūṇābhyām drūṇaiḥ drūṇebhiḥ
Dativedrūṇāya drūṇābhyām drūṇebhyaḥ
Ablativedrūṇāt drūṇābhyām drūṇebhyaḥ
Genitivedrūṇasya drūṇayoḥ drūṇānām
Locativedrūṇe drūṇayoḥ drūṇeṣu

Compound drūṇa -

Adverb -drūṇam -drūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria