Declension table of ?drutavikrama

Deva

NeuterSingularDualPlural
Nominativedrutavikramam drutavikrame drutavikramāṇi
Vocativedrutavikrama drutavikrame drutavikramāṇi
Accusativedrutavikramam drutavikrame drutavikramāṇi
Instrumentaldrutavikrameṇa drutavikramābhyām drutavikramaiḥ
Dativedrutavikramāya drutavikramābhyām drutavikramebhyaḥ
Ablativedrutavikramāt drutavikramābhyām drutavikramebhyaḥ
Genitivedrutavikramasya drutavikramayoḥ drutavikramāṇām
Locativedrutavikrame drutavikramayoḥ drutavikrameṣu

Compound drutavikrama -

Adverb -drutavikramam -drutavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria