Declension table of ?drutavikrama

Deva

MasculineSingularDualPlural
Nominativedrutavikramaḥ drutavikramau drutavikramāḥ
Vocativedrutavikrama drutavikramau drutavikramāḥ
Accusativedrutavikramam drutavikramau drutavikramān
Instrumentaldrutavikrameṇa drutavikramābhyām drutavikramaiḥ drutavikramebhiḥ
Dativedrutavikramāya drutavikramābhyām drutavikramebhyaḥ
Ablativedrutavikramāt drutavikramābhyām drutavikramebhyaḥ
Genitivedrutavikramasya drutavikramayoḥ drutavikramāṇām
Locativedrutavikrame drutavikramayoḥ drutavikrameṣu

Compound drutavikrama -

Adverb -drutavikramam -drutavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria