Declension table of ?drutavarāhakula

Deva

NeuterSingularDualPlural
Nominativedrutavarāhakulam drutavarāhakule drutavarāhakulāni
Vocativedrutavarāhakula drutavarāhakule drutavarāhakulāni
Accusativedrutavarāhakulam drutavarāhakule drutavarāhakulāni
Instrumentaldrutavarāhakulena drutavarāhakulābhyām drutavarāhakulaiḥ
Dativedrutavarāhakulāya drutavarāhakulābhyām drutavarāhakulebhyaḥ
Ablativedrutavarāhakulāt drutavarāhakulābhyām drutavarāhakulebhyaḥ
Genitivedrutavarāhakulasya drutavarāhakulayoḥ drutavarāhakulānām
Locativedrutavarāhakule drutavarāhakulayoḥ drutavarāhakuleṣu

Compound drutavarāhakula -

Adverb -drutavarāhakulam -drutavarāhakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria