Declension table of ?drutavāhana

Deva

MasculineSingularDualPlural
Nominativedrutavāhanaḥ drutavāhanau drutavāhanāḥ
Vocativedrutavāhana drutavāhanau drutavāhanāḥ
Accusativedrutavāhanam drutavāhanau drutavāhanān
Instrumentaldrutavāhanena drutavāhanābhyām drutavāhanaiḥ drutavāhanebhiḥ
Dativedrutavāhanāya drutavāhanābhyām drutavāhanebhyaḥ
Ablativedrutavāhanāt drutavāhanābhyām drutavāhanebhyaḥ
Genitivedrutavāhanasya drutavāhanayoḥ drutavāhanānām
Locativedrutavāhane drutavāhanayoḥ drutavāhaneṣu

Compound drutavāhana -

Adverb -drutavāhanam -drutavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria