Declension table of ?drutatva

Deva

NeuterSingularDualPlural
Nominativedrutatvam drutatve drutatvāni
Vocativedrutatva drutatve drutatvāni
Accusativedrutatvam drutatve drutatvāni
Instrumentaldrutatvena drutatvābhyām drutatvaiḥ
Dativedrutatvāya drutatvābhyām drutatvebhyaḥ
Ablativedrutatvāt drutatvābhyām drutatvebhyaḥ
Genitivedrutatvasya drutatvayoḥ drutatvānām
Locativedrutatve drutatvayoḥ drutatveṣu

Compound drutatva -

Adverb -drutatvam -drutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria