Declension table of ?drutataragati

Deva

MasculineSingularDualPlural
Nominativedrutataragatiḥ drutataragatī drutataragatayaḥ
Vocativedrutataragate drutataragatī drutataragatayaḥ
Accusativedrutataragatim drutataragatī drutataragatīn
Instrumentaldrutataragatinā drutataragatibhyām drutataragatibhiḥ
Dativedrutataragataye drutataragatibhyām drutataragatibhyaḥ
Ablativedrutataragateḥ drutataragatibhyām drutataragatibhyaḥ
Genitivedrutataragateḥ drutataragatyoḥ drutataragatīnām
Locativedrutataragatau drutataragatyoḥ drutataragatiṣu

Compound drutataragati -

Adverb -drutataragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria