Declension table of ?drutabodhikā

Deva

FeminineSingularDualPlural
Nominativedrutabodhikā drutabodhike drutabodhikāḥ
Vocativedrutabodhike drutabodhike drutabodhikāḥ
Accusativedrutabodhikām drutabodhike drutabodhikāḥ
Instrumentaldrutabodhikayā drutabodhikābhyām drutabodhikābhiḥ
Dativedrutabodhikāyai drutabodhikābhyām drutabodhikābhyaḥ
Ablativedrutabodhikāyāḥ drutabodhikābhyām drutabodhikābhyaḥ
Genitivedrutabodhikāyāḥ drutabodhikayoḥ drutabodhikānām
Locativedrutabodhikāyām drutabodhikayoḥ drutabodhikāsu

Adverb -drutabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria