Declension table of ?drupadāditya

Deva

MasculineSingularDualPlural
Nominativedrupadādityaḥ drupadādityau drupadādityāḥ
Vocativedrupadāditya drupadādityau drupadādityāḥ
Accusativedrupadādityam drupadādityau drupadādityān
Instrumentaldrupadādityena drupadādityābhyām drupadādityaiḥ drupadādityebhiḥ
Dativedrupadādityāya drupadādityābhyām drupadādityebhyaḥ
Ablativedrupadādityāt drupadādityābhyām drupadādityebhyaḥ
Genitivedrupadādityasya drupadādityayoḥ drupadādityānām
Locativedrupadāditye drupadādityayoḥ drupadādityeṣu

Compound drupadāditya -

Adverb -drupadādityam -drupadādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria