Declension table of ?drupāda

Deva

NeuterSingularDualPlural
Nominativedrupādam drupāde drupādāni
Vocativedrupāda drupāde drupādāni
Accusativedrupādam drupāde drupādāni
Instrumentaldrupādena drupādābhyām drupādaiḥ
Dativedrupādāya drupādābhyām drupādebhyaḥ
Ablativedrupādāt drupādābhyām drupādebhyaḥ
Genitivedrupādasya drupādayoḥ drupādānām
Locativedrupāde drupādayoḥ drupādeṣu

Compound drupāda -

Adverb -drupādam -drupādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria