Declension table of ?drumavat

Deva

NeuterSingularDualPlural
Nominativedrumavat drumavantī drumavatī drumavanti
Vocativedrumavat drumavantī drumavatī drumavanti
Accusativedrumavat drumavantī drumavatī drumavanti
Instrumentaldrumavatā drumavadbhyām drumavadbhiḥ
Dativedrumavate drumavadbhyām drumavadbhyaḥ
Ablativedrumavataḥ drumavadbhyām drumavadbhyaḥ
Genitivedrumavataḥ drumavatoḥ drumavatām
Locativedrumavati drumavatoḥ drumavatsu

Adverb -drumavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria