Declension table of ?drumavat

Deva

MasculineSingularDualPlural
Nominativedrumavān drumavantau drumavantaḥ
Vocativedrumavan drumavantau drumavantaḥ
Accusativedrumavantam drumavantau drumavataḥ
Instrumentaldrumavatā drumavadbhyām drumavadbhiḥ
Dativedrumavate drumavadbhyām drumavadbhyaḥ
Ablativedrumavataḥ drumavadbhyām drumavadbhyaḥ
Genitivedrumavataḥ drumavatoḥ drumavatām
Locativedrumavati drumavatoḥ drumavatsu

Compound drumavat -

Adverb -drumavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria