Declension table of ?drumavālka

Deva

MasculineSingularDualPlural
Nominativedrumavālkaḥ drumavālkau drumavālkāḥ
Vocativedrumavālka drumavālkau drumavālkāḥ
Accusativedrumavālkam drumavālkau drumavālkān
Instrumentaldrumavālkena drumavālkābhyām drumavālkaiḥ drumavālkebhiḥ
Dativedrumavālkāya drumavālkābhyām drumavālkebhyaḥ
Ablativedrumavālkāt drumavālkābhyām drumavālkebhyaḥ
Genitivedrumavālkasya drumavālkayoḥ drumavālkānām
Locativedrumavālke drumavālkayoḥ drumavālkeṣu

Compound drumavālka -

Adverb -drumavālkam -drumavālkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria