Declension table of ?drumatā

Deva

FeminineSingularDualPlural
Nominativedrumatā drumate drumatāḥ
Vocativedrumate drumate drumatāḥ
Accusativedrumatām drumate drumatāḥ
Instrumentaldrumatayā drumatābhyām drumatābhiḥ
Dativedrumatāyai drumatābhyām drumatābhyaḥ
Ablativedrumatāyāḥ drumatābhyām drumatābhyaḥ
Genitivedrumatāyāḥ drumatayoḥ drumatānām
Locativedrumatāyām drumatayoḥ drumatāsu

Adverb -drumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria