Declension table of ?drumada

Deva

MasculineSingularDualPlural
Nominativedrumadaḥ drumadau drumadāḥ
Vocativedrumada drumadau drumadāḥ
Accusativedrumadam drumadau drumadān
Instrumentaldrumadena drumadābhyām drumadaiḥ drumadebhiḥ
Dativedrumadāya drumadābhyām drumadebhyaḥ
Ablativedrumadāt drumadābhyām drumadebhyaḥ
Genitivedrumadasya drumadayoḥ drumadānām
Locativedrumade drumadayoḥ drumadeṣu

Compound drumada -

Adverb -drumadam -drumadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria