Declension table of ?drumacchedaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativedrumacchedaprāyaścittam drumacchedaprāyaścitte drumacchedaprāyaścittāni
Vocativedrumacchedaprāyaścitta drumacchedaprāyaścitte drumacchedaprāyaścittāni
Accusativedrumacchedaprāyaścittam drumacchedaprāyaścitte drumacchedaprāyaścittāni
Instrumentaldrumacchedaprāyaścittena drumacchedaprāyaścittābhyām drumacchedaprāyaścittaiḥ
Dativedrumacchedaprāyaścittāya drumacchedaprāyaścittābhyām drumacchedaprāyaścittebhyaḥ
Ablativedrumacchedaprāyaścittāt drumacchedaprāyaścittābhyām drumacchedaprāyaścittebhyaḥ
Genitivedrumacchedaprāyaścittasya drumacchedaprāyaścittayoḥ drumacchedaprāyaścittānām
Locativedrumacchedaprāyaścitte drumacchedaprāyaścittayoḥ drumacchedaprāyaścitteṣu

Compound drumacchedaprāyaścitta -

Adverb -drumacchedaprāyaścittam -drumacchedaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria