Declension table of ?drumaṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativedrumaṣaṇḍam drumaṣaṇḍe drumaṣaṇḍāni
Vocativedrumaṣaṇḍa drumaṣaṇḍe drumaṣaṇḍāni
Accusativedrumaṣaṇḍam drumaṣaṇḍe drumaṣaṇḍāni
Instrumentaldrumaṣaṇḍena drumaṣaṇḍābhyām drumaṣaṇḍaiḥ
Dativedrumaṣaṇḍāya drumaṣaṇḍābhyām drumaṣaṇḍebhyaḥ
Ablativedrumaṣaṇḍāt drumaṣaṇḍābhyām drumaṣaṇḍebhyaḥ
Genitivedrumaṣaṇḍasya drumaṣaṇḍayoḥ drumaṣaṇḍānām
Locativedrumaṣaṇḍe drumaṣaṇḍayoḥ drumaṣaṇḍeṣu

Compound drumaṣaṇḍa -

Adverb -drumaṣaṇḍam -drumaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria