Declension table of ?drumaṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativedrumaṣaṇḍaḥ drumaṣaṇḍau drumaṣaṇḍāḥ
Vocativedrumaṣaṇḍa drumaṣaṇḍau drumaṣaṇḍāḥ
Accusativedrumaṣaṇḍam drumaṣaṇḍau drumaṣaṇḍān
Instrumentaldrumaṣaṇḍena drumaṣaṇḍābhyām drumaṣaṇḍaiḥ drumaṣaṇḍebhiḥ
Dativedrumaṣaṇḍāya drumaṣaṇḍābhyām drumaṣaṇḍebhyaḥ
Ablativedrumaṣaṇḍāt drumaṣaṇḍābhyām drumaṣaṇḍebhyaḥ
Genitivedrumaṣaṇḍasya drumaṣaṇḍayoḥ drumaṣaṇḍānām
Locativedrumaṣaṇḍe drumaṣaṇḍayoḥ drumaṣaṇḍeṣu

Compound drumaṣaṇḍa -

Adverb -drumaṣaṇḍam -drumaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria