Declension table of ?druhvan

Deva

NeuterSingularDualPlural
Nominativedruhva druhvṇī druhvaṇī druhvāṇi
Vocativedruhvan druhva druhvṇī druhvaṇī druhvāṇi
Accusativedruhva druhvṇī druhvaṇī druhvāṇi
Instrumentaldruhvaṇā druhvabhyām druhvabhiḥ
Dativedruhvaṇe druhvabhyām druhvabhyaḥ
Ablativedruhvaṇaḥ druhvabhyām druhvabhyaḥ
Genitivedruhvaṇaḥ druhvaṇoḥ druhvaṇām
Locativedruhvaṇi druhvaṇoḥ druhvasu

Compound druhva -

Adverb -druhva -druhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria