Declension table of ?druhvan

Deva

MasculineSingularDualPlural
Nominativedruhvā druhvāṇau druhvāṇaḥ
Vocativedruhvan druhvāṇau druhvāṇaḥ
Accusativedruhvāṇam druhvāṇau druhvaṇaḥ
Instrumentaldruhvaṇā druhvabhyām druhvabhiḥ
Dativedruhvaṇe druhvabhyām druhvabhyaḥ
Ablativedruhvaṇaḥ druhvabhyām druhvabhyaḥ
Genitivedruhvaṇaḥ druhvaṇoḥ druhvaṇām
Locativedruhvaṇi druhvaṇoḥ druhvasu

Compound druhva -

Adverb -druhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria