Declension table of ?druhaṇa

Deva

MasculineSingularDualPlural
Nominativedruhaṇaḥ druhaṇau druhaṇāḥ
Vocativedruhaṇa druhaṇau druhaṇāḥ
Accusativedruhaṇam druhaṇau druhaṇān
Instrumentaldruhaṇena druhaṇābhyām druhaṇaiḥ druhaṇebhiḥ
Dativedruhaṇāya druhaṇābhyām druhaṇebhyaḥ
Ablativedruhaṇāt druhaṇābhyām druhaṇebhyaḥ
Genitivedruhaṇasya druhaṇayoḥ druhaṇānām
Locativedruhaṇe druhaṇayoḥ druhaṇeṣu

Compound druhaṇa -

Adverb -druhaṇam -druhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria