Declension table of ?druhantara

Deva

NeuterSingularDualPlural
Nominativedruhantaram druhantare druhantarāṇi
Vocativedruhantara druhantare druhantarāṇi
Accusativedruhantaram druhantare druhantarāṇi
Instrumentaldruhantareṇa druhantarābhyām druhantaraiḥ
Dativedruhantarāya druhantarābhyām druhantarebhyaḥ
Ablativedruhantarāt druhantarābhyām druhantarebhyaḥ
Genitivedruhantarasya druhantarayoḥ druhantarāṇām
Locativedruhantare druhantarayoḥ druhantareṣu

Compound druhantara -

Adverb -druhantaram -druhantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria