Declension table of ?druṣadvan

Deva

MasculineSingularDualPlural
Nominativedruṣadvā druṣadvānau druṣadvānaḥ
Vocativedruṣadvan druṣadvānau druṣadvānaḥ
Accusativedruṣadvānam druṣadvānau druṣadvanaḥ
Instrumentaldruṣadvanā druṣadvabhyām druṣadvabhiḥ
Dativedruṣadvane druṣadvabhyām druṣadvabhyaḥ
Ablativedruṣadvanaḥ druṣadvabhyām druṣadvabhyaḥ
Genitivedruṣadvanaḥ druṣadvanoḥ druṣadvanām
Locativedruṣadvani druṣadvanoḥ druṣadvasu

Compound druṣadva -

Adverb -druṣadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria