Declension table of druṇasa

Deva

NeuterSingularDualPlural
Nominativedruṇasam druṇase druṇasāni
Vocativedruṇasa druṇase druṇasāni
Accusativedruṇasam druṇase druṇasāni
Instrumentaldruṇasena druṇasābhyām druṇasaiḥ
Dativedruṇasāya druṇasābhyām druṇasebhyaḥ
Ablativedruṇasāt druṇasābhyām druṇasebhyaḥ
Genitivedruṇasasya druṇasayoḥ druṇasānām
Locativedruṇase druṇasayoḥ druṇaseṣu

Compound druṇasa -

Adverb -druṇasam -druṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria