Declension table of ?drohita

Deva

NeuterSingularDualPlural
Nominativedrohitam drohite drohitāni
Vocativedrohita drohite drohitāni
Accusativedrohitam drohite drohitāni
Instrumentaldrohitena drohitābhyām drohitaiḥ
Dativedrohitāya drohitābhyām drohitebhyaḥ
Ablativedrohitāt drohitābhyām drohitebhyaḥ
Genitivedrohitasya drohitayoḥ drohitānām
Locativedrohite drohitayoḥ drohiteṣu

Compound drohita -

Adverb -drohitam -drohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria