Declension table of ?drohavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativedrohavṛtti_ā drohavṛtti_e drohavṛtti_āḥ
Vocativedrohavṛtti_e drohavṛtti_e drohavṛtti_āḥ
Accusativedrohavṛtti_ām drohavṛtti_e drohavṛtti_āḥ
Instrumentaldrohavṛtti_ayā drohavṛtti_ābhyām drohavṛtti_ābhiḥ
Dativedrohavṛtti_āyai drohavṛtti_ābhyām drohavṛtti_ābhyaḥ
Ablativedrohavṛtti_āyāḥ drohavṛtti_ābhyām drohavṛtti_ābhyaḥ
Genitivedrohavṛtti_āyāḥ drohavṛtti_ayoḥ drohavṛtti_ānām
Locativedrohavṛtti_āyām drohavṛtti_ayoḥ drohavṛtti_āsu

Adverb -drohavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria