Declension table of ?drohapara

Deva

MasculineSingularDualPlural
Nominativedrohaparaḥ drohaparau drohaparāḥ
Vocativedrohapara drohaparau drohaparāḥ
Accusativedrohaparam drohaparau drohaparān
Instrumentaldrohapareṇa drohaparābhyām drohaparaiḥ drohaparebhiḥ
Dativedrohaparāya drohaparābhyām drohaparebhyaḥ
Ablativedrohaparāt drohaparābhyām drohaparebhyaḥ
Genitivedrohaparasya drohaparayoḥ drohaparāṇām
Locativedrohapare drohaparayoḥ drohapareṣu

Compound drohapara -

Adverb -drohaparam -drohaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria