Declension table of ?drohacintana

Deva

NeuterSingularDualPlural
Nominativedrohacintanam drohacintane drohacintanāni
Vocativedrohacintana drohacintane drohacintanāni
Accusativedrohacintanam drohacintane drohacintanāni
Instrumentaldrohacintanena drohacintanābhyām drohacintanaiḥ
Dativedrohacintanāya drohacintanābhyām drohacintanebhyaḥ
Ablativedrohacintanāt drohacintanābhyām drohacintanebhyaḥ
Genitivedrohacintanasya drohacintanayoḥ drohacintanānām
Locativedrohacintane drohacintanayoḥ drohacintaneṣu

Compound drohacintana -

Adverb -drohacintanam -drohacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria