Declension table of ?droghavācā

Deva

FeminineSingularDualPlural
Nominativedroghavācā droghavāce droghavācāḥ
Vocativedroghavāce droghavāce droghavācāḥ
Accusativedroghavācām droghavāce droghavācāḥ
Instrumentaldroghavācayā droghavācābhyām droghavācābhiḥ
Dativedroghavācāyai droghavācābhyām droghavācābhyaḥ
Ablativedroghavācāyāḥ droghavācābhyām droghavācābhyaḥ
Genitivedroghavācāyāḥ droghavācayoḥ droghavācānām
Locativedroghavācāyām droghavācayoḥ droghavācāsu

Adverb -droghavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria