Declension table of ?droṇīlavaṇa

Deva

NeuterSingularDualPlural
Nominativedroṇīlavaṇam droṇīlavaṇe droṇīlavaṇāni
Vocativedroṇīlavaṇa droṇīlavaṇe droṇīlavaṇāni
Accusativedroṇīlavaṇam droṇīlavaṇe droṇīlavaṇāni
Instrumentaldroṇīlavaṇena droṇīlavaṇābhyām droṇīlavaṇaiḥ
Dativedroṇīlavaṇāya droṇīlavaṇābhyām droṇīlavaṇebhyaḥ
Ablativedroṇīlavaṇāt droṇīlavaṇābhyām droṇīlavaṇebhyaḥ
Genitivedroṇīlavaṇasya droṇīlavaṇayoḥ droṇīlavaṇānām
Locativedroṇīlavaṇe droṇīlavaṇayoḥ droṇīlavaṇeṣu

Compound droṇīlavaṇa -

Adverb -droṇīlavaṇam -droṇīlavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria