Declension table of ?dravyaśuddhi

Deva

FeminineSingularDualPlural
Nominativedravyaśuddhiḥ dravyaśuddhī dravyaśuddhayaḥ
Vocativedravyaśuddhe dravyaśuddhī dravyaśuddhayaḥ
Accusativedravyaśuddhim dravyaśuddhī dravyaśuddhīḥ
Instrumentaldravyaśuddhyā dravyaśuddhibhyām dravyaśuddhibhiḥ
Dativedravyaśuddhyai dravyaśuddhaye dravyaśuddhibhyām dravyaśuddhibhyaḥ
Ablativedravyaśuddhyāḥ dravyaśuddheḥ dravyaśuddhibhyām dravyaśuddhibhyaḥ
Genitivedravyaśuddhyāḥ dravyaśuddheḥ dravyaśuddhyoḥ dravyaśuddhīnām
Locativedravyaśuddhyām dravyaśuddhau dravyaśuddhyoḥ dravyaśuddhiṣu

Compound dravyaśuddhi -

Adverb -dravyaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria