Declension table of ?dravyaśodhanavidhāna

Deva

NeuterSingularDualPlural
Nominativedravyaśodhanavidhānam dravyaśodhanavidhāne dravyaśodhanavidhānāni
Vocativedravyaśodhanavidhāna dravyaśodhanavidhāne dravyaśodhanavidhānāni
Accusativedravyaśodhanavidhānam dravyaśodhanavidhāne dravyaśodhanavidhānāni
Instrumentaldravyaśodhanavidhānena dravyaśodhanavidhānābhyām dravyaśodhanavidhānaiḥ
Dativedravyaśodhanavidhānāya dravyaśodhanavidhānābhyām dravyaśodhanavidhānebhyaḥ
Ablativedravyaśodhanavidhānāt dravyaśodhanavidhānābhyām dravyaśodhanavidhānebhyaḥ
Genitivedravyaśodhanavidhānasya dravyaśodhanavidhānayoḥ dravyaśodhanavidhānānām
Locativedravyaśodhanavidhāne dravyaśodhanavidhānayoḥ dravyaśodhanavidhāneṣu

Compound dravyaśodhanavidhāna -

Adverb -dravyaśodhanavidhānam -dravyaśodhanavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria