Declension table of ?dravyaśabda

Deva

MasculineSingularDualPlural
Nominativedravyaśabdaḥ dravyaśabdau dravyaśabdāḥ
Vocativedravyaśabda dravyaśabdau dravyaśabdāḥ
Accusativedravyaśabdam dravyaśabdau dravyaśabdān
Instrumentaldravyaśabdena dravyaśabdābhyām dravyaśabdaiḥ dravyaśabdebhiḥ
Dativedravyaśabdāya dravyaśabdābhyām dravyaśabdebhyaḥ
Ablativedravyaśabdāt dravyaśabdābhyām dravyaśabdebhyaḥ
Genitivedravyaśabdasya dravyaśabdayoḥ dravyaśabdānām
Locativedravyaśabde dravyaśabdayoḥ dravyaśabdeṣu

Compound dravyaśabda -

Adverb -dravyaśabdam -dravyaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria