Declension table of ?dravyayajña

Deva

NeuterSingularDualPlural
Nominativedravyayajñam dravyayajñe dravyayajñāni
Vocativedravyayajña dravyayajñe dravyayajñāni
Accusativedravyayajñam dravyayajñe dravyayajñāni
Instrumentaldravyayajñena dravyayajñābhyām dravyayajñaiḥ
Dativedravyayajñāya dravyayajñābhyām dravyayajñebhyaḥ
Ablativedravyayajñāt dravyayajñābhyām dravyayajñebhyaḥ
Genitivedravyayajñasya dravyayajñayoḥ dravyayajñānām
Locativedravyayajñe dravyayajñayoḥ dravyayajñeṣu

Compound dravyayajña -

Adverb -dravyayajñam -dravyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria