Declension table of ?dravyavatā

Deva

FeminineSingularDualPlural
Nominativedravyavatā dravyavate dravyavatāḥ
Vocativedravyavate dravyavate dravyavatāḥ
Accusativedravyavatām dravyavate dravyavatāḥ
Instrumentaldravyavatayā dravyavatābhyām dravyavatābhiḥ
Dativedravyavatāyai dravyavatābhyām dravyavatābhyaḥ
Ablativedravyavatāyāḥ dravyavatābhyām dravyavatābhyaḥ
Genitivedravyavatāyāḥ dravyavatayoḥ dravyavatānām
Locativedravyavatāyām dravyavatayoḥ dravyavatāsu

Adverb -dravyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria